16 yatra pravishtaa

description

img
Inner Embrace Verse by Verse

16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रिया-
मुत्पादयन्त्येष यतिर्विमुक्तः
विवेकचूडामणि: ४४१

yatra praviṣṭā viṣayāḥ pareritā
nadīpravāhā iva vārirāśau |
linanti sanmātratayā na vikriyā-
mutpādayantyeṣa yatirvimuktaḥ
Vivekacūḍāmaṇi: 441

Contented with the experience of constant bliss, he (the knower) is neither tormented nor elated by sensory interactions. He neither clings to them, nor he is averse to them. He always sports and delights in his own Self.

Inner Embrace Verse by Verse

16 yatra pravishtaa

Swami Bhoomananda Tirtha

You Might Be Interested In

08 ayam svabhaavah
08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

0:0 / 0:0
25 avidyaayaam bahudhaa
25 avidyaayaam bahudhaa

Swami Bhoomananda Tirtha

  • 25 avidyaayaam bahudhaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
01 yam shaivaa-samupaas...
01 yam shaivaa-samupaasate

Swami Bhoomananda Tirtha

  • 01 yam shaivaa-samupaasate

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon
Generic filters
Generic filters